Pañcadaśo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

पञ्चदशोऽधिकारः

pañcadaśo'dhikāraḥ

uddānam
adhimukterbahulatā dharmaparyeṣṭideśane
pratipattistathā samyagavavādānuśāsanaṃ||1||

upāyasahitakarmavibhāge catvāraḥ ślokāḥ|

yathā pratiṣṭhā vanadehiparvatapravāhinīnāṃ pṛthivī samantataḥ|
tathaiva dānādiśubhasya sarvato budheṣu karma trividhaṃ nirucyate||2||

anena ślokena samutthānopāyaṃ darśayati| sarvaprakārasya dānādiśubhasya pāramitābodhipakṣādikasya karmatrayasamutthitatvāt| budheṣviti bodhisattveṣu| vanādigrahaṇamupabhojyā sthirasthiravastunidarśanārtham|

suduṣkaraiḥ karmabhirudyatātmanāṃ vicitrarūpairbahukalpanirgataiḥ|
na kāyavākcittamayasya karmaṇo jinātmajānāṃ bhavatīha saṃnatiḥ||3||

yathā viṣācchasramahāśanād[ne] ripornivārayedātmahitaḥ svamāśrayaṃ|
nihīnayānādvividhājjinātmajo nivārayetkarma tathā trayātmakaṃ||4||

ābhyāṃ ślokābhyāṃ vyutthānopāyaṃ darśayati| mahāyānakhedānyayānapātavyutthānādyathākramaṃ| saṃnatiḥ kheda ityarthaḥ| viṣādisādharmyaṃ hīnayānapratisaṃyuktasya karmaṇo hīnayānacittapariṇāmanāt mahāyāne kuśalamūlasamucchedanāt anutpannakuśalamūlānutpādāya| utpanna kuśalamūla[sa?]sya dhvaṃsanāt| buddhatvasaṃpatprāptivibandhanācca|

na karmiṇaḥ karma na karmaṇaḥ kriyāṃ sadāvikalpaḥ samudīkṣate tridhā|
tato 'sya tatkarma viśuddhipāragaṃ bhavatyanantaṃ tadupāyasaṃgrahāt||5||

anena ślokena caturthena viśuddhyupāyaṃ karmaṇo darśayati| maṇḍalapariśuddhitaḥ kartṛkarmakriyāṇāmanupalambhāt| anantamityakṣayam|

|| mahāyānasutrālaṃkāra upāyasahitakarmādhikāraḥ pañcadaśaḥ||